A 1112-7(1) Vagalāmukhīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1112/7
Title: Vagalāmukhīkavaca
Dimensions: 20.2 x 8.8 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/938
Remarks:


Reel No. A 1112-7 MTM Inventory No.: 104773

Title Vagalāmukhīkavaca

Remarks assigned to the Jayadrathayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu

State complete

Size 20.2 x 8.8 cm

Folios exps. 70

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 6/938a

Manuscript Features

Excerpts

Beginning

oṃ namaḥ vagalāmūṣyai (!) ||

himamvaṭṭanayā (!) gaurī kailāse tha siloccaye (!) ||

papracha (!) gi(2)risa (!) devi sādhakāna(!)grahechayā (!) ||     ||

pārvaty uvāca ||

devadeva māhādeva (!) (3) bhaktānūgrahakāraka ||

sṛṇu vijñānam ekan tu śruttvā samyag nivedaye || (fol. exp. 3t1–3)

End

ity etat kavacaṃ divyaṃ dharmakāmārthasādhanaṃ ||

gopanīyaṃ prayatne(4)na na kasmaicit (!) prakāsitaṃ (!) ||

yaḥ sakṛc chṛnuyād (!) etat kavacaṃ yanmayoditaṃ ||

sa sa(5)rvāna (!) labhate kāmān nātra kāryyā vicāranāḥ (!) ||

aputro labhate putrāna (!) mūrkho (6) vidyām avāpnuyāt ||

sekṛd (!) yas tu pathed (!) etat kavacaṃ bhairavoditaṃ ||

tasyāsu (!) śa(5b1)travo yānti yamasye (!) bhavanaṃ (!) śive || 23 || (fol. exp. 5t3–5b1)

Colophon

iti śrījayadrathayāmale vagalā(2)muṣīkavacaṃ (!) samāpta (!) ||     || (fol. exp. 5b1–2)

Microfilm Details

Reel No. A 1112/7a

Date of Filming 29-06-1986

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 2–4, the text is on exps. 3t–5b, three exposures of the cover leaf and exps. 3t–5b

Catalogued by MS

Date 08-11-2007

Bibliography